Tuesday 12 April 2011

Bhaja Govindham

भजगोविन्दम्
रागम्: रागमालिक
ताळम्: आदि
Composer: Shankaraacaarya
Language: Sanskrit
pallavi
भजगोविन्दं भजगोविन्दं
गोविन्दं भजमूढमते .
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृञ्करणे
2
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् .
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम्
3
नारीस्तनभर नाभीदेशं
दृष्ट्वा मागामोहावेशम् .
एतन्मांसावसादि विकारं
मनसि विचिन्तय वारं वारम्
4
नलिनीदलगत जलमतितरलं
तद्वज्जीवितमतिशयचपलम् .
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम्
5
यावद्वित्तोपार्जन सक्तः
स्तावन्निज परिवारो रक्तः .
पश्चाज्जीवति जर्जर देहे
वार्तां कोऽपि न पृच्छति गेहे
6
यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे .
gatavati vaayau dehaapaaye
bhaaryaa bibhyati tasminkaaye
7
बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः .
वृद्धस्तावच्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः
8
काते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः .
कस्य त्वं कः कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः
9
satsaNgatve nissNgatvaM
निस्सण्गत्वे निर्मोहत्वम् .
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः
10
वयसिगते कः कामविकारः
शुष्के नीरे कः कासारः .
क्षीणेवित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः
11
मा कुरु धन जन यौवन गर्वं
हरति निमेषात्कालः सर्वम् .
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा
12
दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः .
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः
12a
द्वादशमञ्जरिकाभिरशेषः
कथितो वैयाकरणस्यैषः .
उपदेशो भूद्विद्यानिपुणैः
श्रीमच्छन्करभगवच्छरणरिः
13
kaate kaantaa dhana gatachintaa
वातुल किं तव नास्ति नियन्ता .
त्रिजगति सज्जनसं गतिरैका
भवति भवार्णवतरणे नौका
14
जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः .
पश्यन्नपि चन पश्यति मूढः
उदरनिमित्तं बहुकृतवेषः
15
अण्गं गलितं पलितं मुण्डं
दशनविहीनं जतं तुण्डम् .
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम्
16
अग्रे वह्निः पृष्ठेभानुः
रात्रौ चुबुकसमर्पितजानुः .
करतलभिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः
17
कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् .
ज्ञानविहिनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन
18
सुर मंदिर तरु मूल निवासः
शय्या भूतल मजिनं वासः .
सर्व परिग्रह भोग त्यागः
कस्य सुखं न करोति विरागः
19
योगरतो वाभोगरतोवा
सण्गरतो वा सण्गवीहिनः .
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव
20
भगवद् गीता किञ्चिदधीता
गण्गा जललव कणिकापीता .
सकृदपि येन मुरारि समर्चा
kriyate tasya yamena na charchaa
21
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् .
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे
22
रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः .
yogii yoganiyojita chitto
ramate baalonmattavadeva
23
कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः .
इति परिभावय सर्वमसारम्
विश्वं त्यक्त्वा स्वप्न विचारम्
24
त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः .
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम्
25
shatrau mitre putre bandhau
मा कुरु यत्नं विग्रहसन्धौ .
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम्
26
कामं क्रोधं लोभं मोहं
त्यक्त्वाऽत्मानं भावय कोऽहम् .
आत्मज्ञान विहीना मूढाः
ते पच्यन्ते नरकनिगूढाः
27
गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपमजस्रम् .
नेयं सज्जन सण्गे चित्तं
देयं दीनजनाय च वित्तम्
28
सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः .
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम्
29
अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् .
पुत्रादपि धन भाजां भीतिः
सर्वत्रैषा विहिआ रीतिः
30
प्राणायामं प्रत्याहारं
नित्यानित्य विवेकविचारम् .
जाप्यसमेत समाधिविधानं
कुर्ववधानं महदवधानम्
31
गुरुचरणाम्बुज निर्भर भकतः
संसारादचिराद्भव मुक्तः .
सेन्द्रियमानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम्
32
मूढः कश्चन वैयाकरणो
डुकृञ्करणाध्ययन धुरिणः .
श्रीमच्छम्कर भगवच्छिष्यै
बोधित आसिच्छोधितकरणः
33
भजगोविन्दं भजगोविन्दं
गोविन्दं भजमूढमते .
नामस्मरणादन्यमुपायं
नहि पश्यामो भवतरणे